Declension table of ?adruhvanā

Deva

FeminineSingularDualPlural
Nominativeadruhvanā adruhvane adruhvanāḥ
Vocativeadruhvane adruhvane adruhvanāḥ
Accusativeadruhvanām adruhvane adruhvanāḥ
Instrumentaladruhvanayā adruhvanābhyām adruhvanābhiḥ
Dativeadruhvanāyai adruhvanābhyām adruhvanābhyaḥ
Ablativeadruhvanāyāḥ adruhvanābhyām adruhvanābhyaḥ
Genitiveadruhvanāyāḥ adruhvanayoḥ adruhvanānām
Locativeadruhvanāyām adruhvanayoḥ adruhvanāsu

Adverb -adruhvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria