Declension table of ?adruhvan

Deva

MasculineSingularDualPlural
Nominativeadruhvā adruhvāṇau adruhvāṇaḥ
Vocativeadruhvan adruhvāṇau adruhvāṇaḥ
Accusativeadruhvāṇam adruhvāṇau adruhvaṇaḥ
Instrumentaladruhvaṇā adruhvabhyām adruhvabhiḥ
Dativeadruhvaṇe adruhvabhyām adruhvabhyaḥ
Ablativeadruhvaṇaḥ adruhvabhyām adruhvabhyaḥ
Genitiveadruhvaṇaḥ adruhvaṇoḥ adruhvaṇām
Locativeadruhvaṇi adruhvaṇoḥ adruhvasu

Compound adruhva -

Adverb -adruhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria