Declension table of ?adruh

Deva

NeuterSingularDualPlural
Nominativeadhruṭ adhruk adruhī adruṃhi
Vocativeadhruṭ adhruk adruhī adruṃhi
Accusativeadhruṭ adhruk adruhī adruṃhi
Instrumentaladruhā adhruḍbhyām adhrugbhyām adhruḍbhiḥ adhrugbhiḥ
Dativeadruhe adhruḍbhyām adhrugbhyām adhruḍbhyaḥ adhrugbhyaḥ
Ablativeadruhaḥ adhruḍbhyām adhrugbhyām adhruḍbhyaḥ adhrugbhyaḥ
Genitiveadruhaḥ adruhoḥ adruhām
Locativeadruhi adruhoḥ adhruṭsu adhrukṣu

Compound adhruk - adhruṭ -

Adverb -adhruk -adhruṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria