Declension table of ?adrohin

Deva

MasculineSingularDualPlural
Nominativeadrohī adrohiṇau adrohiṇaḥ
Vocativeadrohin adrohiṇau adrohiṇaḥ
Accusativeadrohiṇam adrohiṇau adrohiṇaḥ
Instrumentaladrohiṇā adrohibhyām adrohibhiḥ
Dativeadrohiṇe adrohibhyām adrohibhyaḥ
Ablativeadrohiṇaḥ adrohibhyām adrohibhyaḥ
Genitiveadrohiṇaḥ adrohiṇoḥ adrohiṇām
Locativeadrohiṇi adrohiṇoḥ adrohiṣu

Compound adrohi -

Adverb -adrohi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria