Declension table of ?adroghavācā

Deva

FeminineSingularDualPlural
Nominativeadroghavācā adroghavāce adroghavācāḥ
Vocativeadroghavāce adroghavāce adroghavācāḥ
Accusativeadroghavācām adroghavāce adroghavācāḥ
Instrumentaladroghavācayā adroghavācābhyām adroghavācābhiḥ
Dativeadroghavācāyai adroghavācābhyām adroghavācābhyaḥ
Ablativeadroghavācāyāḥ adroghavācābhyām adroghavācābhyaḥ
Genitiveadroghavācāyāḥ adroghavācayoḥ adroghavācānām
Locativeadroghavācāyām adroghavācayoḥ adroghavācāsu

Adverb -adroghavācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria