Declension table of ?adroghāvitā

Deva

FeminineSingularDualPlural
Nominativeadroghāvitā adroghāvite adroghāvitāḥ
Vocativeadroghāvite adroghāvite adroghāvitāḥ
Accusativeadroghāvitām adroghāvite adroghāvitāḥ
Instrumentaladroghāvitayā adroghāvitābhyām adroghāvitābhiḥ
Dativeadroghāvitāyai adroghāvitābhyām adroghāvitābhyaḥ
Ablativeadroghāvitāyāḥ adroghāvitābhyām adroghāvitābhyaḥ
Genitiveadroghāvitāyāḥ adroghāvitayoḥ adroghāvitānām
Locativeadroghāvitāyām adroghāvitayoḥ adroghāvitāsu

Adverb -adroghāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria