Declension table of ?adroghāvita

Deva

NeuterSingularDualPlural
Nominativeadroghāvitam adroghāvite adroghāvitāni
Vocativeadroghāvita adroghāvite adroghāvitāni
Accusativeadroghāvitam adroghāvite adroghāvitāni
Instrumentaladroghāvitena adroghāvitābhyām adroghāvitaiḥ
Dativeadroghāvitāya adroghāvitābhyām adroghāvitebhyaḥ
Ablativeadroghāvitāt adroghāvitābhyām adroghāvitebhyaḥ
Genitiveadroghāvitasya adroghāvitayoḥ adroghāvitānām
Locativeadroghāvite adroghāvitayoḥ adroghāviteṣu

Compound adroghāvita -

Adverb -adroghāvitam -adroghāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria