Declension table of ?adriśayya

Deva

MasculineSingularDualPlural
Nominativeadriśayyaḥ adriśayyau adriśayyāḥ
Vocativeadriśayya adriśayyau adriśayyāḥ
Accusativeadriśayyam adriśayyau adriśayyān
Instrumentaladriśayyena adriśayyābhyām adriśayyaiḥ adriśayyebhiḥ
Dativeadriśayyāya adriśayyābhyām adriśayyebhyaḥ
Ablativeadriśayyāt adriśayyābhyām adriśayyebhyaḥ
Genitiveadriśayyasya adriśayyayoḥ adriśayyānām
Locativeadriśayye adriśayyayoḥ adriśayyeṣu

Compound adriśayya -

Adverb -adriśayyam -adriśayyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria