Declension table of ?adriśṛṅga

Deva

NeuterSingularDualPlural
Nominativeadriśṛṅgam adriśṛṅge adriśṛṅgāṇi
Vocativeadriśṛṅga adriśṛṅge adriśṛṅgāṇi
Accusativeadriśṛṅgam adriśṛṅge adriśṛṅgāṇi
Instrumentaladriśṛṅgeṇa adriśṛṅgābhyām adriśṛṅgaiḥ
Dativeadriśṛṅgāya adriśṛṅgābhyām adriśṛṅgebhyaḥ
Ablativeadriśṛṅgāt adriśṛṅgābhyām adriśṛṅgebhyaḥ
Genitiveadriśṛṅgasya adriśṛṅgayoḥ adriśṛṅgāṇām
Locativeadriśṛṅge adriśṛṅgayoḥ adriśṛṅgeṣu

Compound adriśṛṅga -

Adverb -adriśṛṅgam -adriśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria