Declension table of ?adrisāramaya

Deva

NeuterSingularDualPlural
Nominativeadrisāramayam adrisāramaye adrisāramayāṇi
Vocativeadrisāramaya adrisāramaye adrisāramayāṇi
Accusativeadrisāramayam adrisāramaye adrisāramayāṇi
Instrumentaladrisāramayeṇa adrisāramayābhyām adrisāramayaiḥ
Dativeadrisāramayāya adrisāramayābhyām adrisāramayebhyaḥ
Ablativeadrisāramayāt adrisāramayābhyām adrisāramayebhyaḥ
Genitiveadrisāramayasya adrisāramayayoḥ adrisāramayāṇām
Locativeadrisāramaye adrisāramayayoḥ adrisāramayeṣu

Compound adrisāramaya -

Adverb -adrisāramayam -adrisāramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria