Declension table of ?adrisaṃhata

Deva

NeuterSingularDualPlural
Nominativeadrisaṃhatam adrisaṃhate adrisaṃhatāni
Vocativeadrisaṃhata adrisaṃhate adrisaṃhatāni
Accusativeadrisaṃhatam adrisaṃhate adrisaṃhatāni
Instrumentaladrisaṃhatena adrisaṃhatābhyām adrisaṃhataiḥ
Dativeadrisaṃhatāya adrisaṃhatābhyām adrisaṃhatebhyaḥ
Ablativeadrisaṃhatāt adrisaṃhatābhyām adrisaṃhatebhyaḥ
Genitiveadrisaṃhatasya adrisaṃhatayoḥ adrisaṃhatānām
Locativeadrisaṃhate adrisaṃhatayoḥ adrisaṃhateṣu

Compound adrisaṃhata -

Adverb -adrisaṃhatam -adrisaṃhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria