Declension table of ?adrisaṃhata

Deva

MasculineSingularDualPlural
Nominativeadrisaṃhataḥ adrisaṃhatau adrisaṃhatāḥ
Vocativeadrisaṃhata adrisaṃhatau adrisaṃhatāḥ
Accusativeadrisaṃhatam adrisaṃhatau adrisaṃhatān
Instrumentaladrisaṃhatena adrisaṃhatābhyām adrisaṃhataiḥ adrisaṃhatebhiḥ
Dativeadrisaṃhatāya adrisaṃhatābhyām adrisaṃhatebhyaḥ
Ablativeadrisaṃhatāt adrisaṃhatābhyām adrisaṃhatebhyaḥ
Genitiveadrisaṃhatasya adrisaṃhatayoḥ adrisaṃhatānām
Locativeadrisaṃhate adrisaṃhatayoḥ adrisaṃhateṣu

Compound adrisaṃhata -

Adverb -adrisaṃhatam -adrisaṃhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria