Declension table of ?adrirāj

Deva

MasculineSingularDualPlural
Nominativeadrirāṭ adrirājau adrirājaḥ
Vocativeadrirāṭ adrirājau adrirājaḥ
Accusativeadrirājam adrirājau adrirājaḥ
Instrumentaladrirājā adrirāḍbhyām adrirāḍbhiḥ
Dativeadrirāje adrirāḍbhyām adrirāḍbhyaḥ
Ablativeadrirājaḥ adrirāḍbhyām adrirāḍbhyaḥ
Genitiveadrirājaḥ adrirājoḥ adrirājām
Locativeadrirāji adrirājoḥ adrirāṭsu

Compound adrirāṭ -

Adverb -adrirāṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria