Declension table of ?adrinandinī

Deva

FeminineSingularDualPlural
Nominativeadrinandinī adrinandinyau adrinandinyaḥ
Vocativeadrinandini adrinandinyau adrinandinyaḥ
Accusativeadrinandinīm adrinandinyau adrinandinīḥ
Instrumentaladrinandinyā adrinandinībhyām adrinandinībhiḥ
Dativeadrinandinyai adrinandinībhyām adrinandinībhyaḥ
Ablativeadrinandinyāḥ adrinandinībhyām adrinandinībhyaḥ
Genitiveadrinandinyāḥ adrinandinyoḥ adrinandinīnām
Locativeadrinandinyām adrinandinyoḥ adrinandinīṣu

Compound adrinandini - adrinandinī -

Adverb -adrinandini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria