Declension table of ?adrimūrdhan

Deva

MasculineSingularDualPlural
Nominativeadrimūrdhā adrimūrdhānau adrimūrdhānaḥ
Vocativeadrimūrdhan adrimūrdhānau adrimūrdhānaḥ
Accusativeadrimūrdhānam adrimūrdhānau adrimūrdhnaḥ
Instrumentaladrimūrdhnā adrimūrdhabhyām adrimūrdhabhiḥ
Dativeadrimūrdhne adrimūrdhabhyām adrimūrdhabhyaḥ
Ablativeadrimūrdhnaḥ adrimūrdhabhyām adrimūrdhabhyaḥ
Genitiveadrimūrdhnaḥ adrimūrdhnoḥ adrimūrdhnām
Locativeadrimūrdhni adrimūrdhani adrimūrdhnoḥ adrimūrdhasu

Compound adrimūrdha -

Adverb -adrimūrdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria