Declension table of ?adrimātrī

Deva

FeminineSingularDualPlural
Nominativeadrimātrī adrimātryau adrimātryaḥ
Vocativeadrimātri adrimātryau adrimātryaḥ
Accusativeadrimātrīm adrimātryau adrimātrīḥ
Instrumentaladrimātryā adrimātrībhyām adrimātrībhiḥ
Dativeadrimātryai adrimātrībhyām adrimātrībhyaḥ
Ablativeadrimātryāḥ adrimātrībhyām adrimātrībhyaḥ
Genitiveadrimātryāḥ adrimātryoḥ adrimātrīṇām
Locativeadrimātryām adrimātryoḥ adrimātrīṣu

Compound adrimātri - adrimātrī -

Adverb -adrimātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria