Declension table of ?adrimātṛ

Deva

MasculineSingularDualPlural
Nominativeadrimātā adrimātārau adrimātāraḥ
Vocativeadrimātaḥ adrimātārau adrimātāraḥ
Accusativeadrimātāram adrimātārau adrimātṝn
Instrumentaladrimātrā adrimātṛbhyām adrimātṛbhiḥ
Dativeadrimātre adrimātṛbhyām adrimātṛbhyaḥ
Ablativeadrimātuḥ adrimātṛbhyām adrimātṛbhyaḥ
Genitiveadrimātuḥ adrimātroḥ adrimātṝṇām
Locativeadrimātari adrimātroḥ adrimātṛṣu

Compound adrimātṛ -

Adverb -adrimātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria