Declension table of ?adrīśa

Deva

MasculineSingularDualPlural
Nominativeadrīśaḥ adrīśau adrīśāḥ
Vocativeadrīśa adrīśau adrīśāḥ
Accusativeadrīśam adrīśau adrīśān
Instrumentaladrīśena adrīśābhyām adrīśaiḥ adrīśebhiḥ
Dativeadrīśāya adrīśābhyām adrīśebhyaḥ
Ablativeadrīśāt adrīśābhyām adrīśebhyaḥ
Genitiveadrīśasya adrīśayoḥ adrīśānām
Locativeadrīśe adrīśayoḥ adrīśeṣu

Compound adrīśa -

Adverb -adrīśam -adrīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria