Declension table of ?adribudhnā

Deva

FeminineSingularDualPlural
Nominativeadribudhnā adribudhne adribudhnāḥ
Vocativeadribudhne adribudhne adribudhnāḥ
Accusativeadribudhnām adribudhne adribudhnāḥ
Instrumentaladribudhnayā adribudhnābhyām adribudhnābhiḥ
Dativeadribudhnāyai adribudhnābhyām adribudhnābhyaḥ
Ablativeadribudhnāyāḥ adribudhnābhyām adribudhnābhyaḥ
Genitiveadribudhnāyāḥ adribudhnayoḥ adribudhnānām
Locativeadribudhnāyām adribudhnayoḥ adribudhnāsu

Adverb -adribudhnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria