Declension table of ?adribudhna

Deva

MasculineSingularDualPlural
Nominativeadribudhnaḥ adribudhnau adribudhnāḥ
Vocativeadribudhna adribudhnau adribudhnāḥ
Accusativeadribudhnam adribudhnau adribudhnān
Instrumentaladribudhnena adribudhnābhyām adribudhnaiḥ adribudhnebhiḥ
Dativeadribudhnāya adribudhnābhyām adribudhnebhyaḥ
Ablativeadribudhnāt adribudhnābhyām adribudhnebhyaḥ
Genitiveadribudhnasya adribudhnayoḥ adribudhnānām
Locativeadribudhne adribudhnayoḥ adribudhneṣu

Compound adribudhna -

Adverb -adribudhnam -adribudhnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria