Declension table of ?adribhū

Deva

FeminineSingularDualPlural
Nominativeadribhūḥ adribhuvau adribhuvaḥ
Vocativeadribhūḥ adribhu adribhuvau adribhuvaḥ
Accusativeadribhuvam adribhuvau adribhuvaḥ
Instrumentaladribhuvā adribhūbhyām adribhūbhiḥ
Dativeadribhuvai adribhuve adribhūbhyām adribhūbhyaḥ
Ablativeadribhuvāḥ adribhuvaḥ adribhūbhyām adribhūbhyaḥ
Genitiveadribhuvāḥ adribhuvaḥ adribhuvoḥ adribhūṇām adribhuvām
Locativeadribhuvi adribhuvām adribhuvoḥ adribhūṣu

Compound adribhū -

Adverb -adribhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria