Declension table of ?adriṣuta

Deva

NeuterSingularDualPlural
Nominativeadriṣutam adriṣute adriṣutāni
Vocativeadriṣuta adriṣute adriṣutāni
Accusativeadriṣutam adriṣute adriṣutāni
Instrumentaladriṣutena adriṣutābhyām adriṣutaiḥ
Dativeadriṣutāya adriṣutābhyām adriṣutebhyaḥ
Ablativeadriṣutāt adriṣutābhyām adriṣutebhyaḥ
Genitiveadriṣutasya adriṣutayoḥ adriṣutānām
Locativeadriṣute adriṣutayoḥ adriṣuteṣu

Compound adriṣuta -

Adverb -adriṣutam -adriṣutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria