Declension table of ?adomūlā

Deva

FeminineSingularDualPlural
Nominativeadomūlā adomūle adomūlāḥ
Vocativeadomūle adomūle adomūlāḥ
Accusativeadomūlām adomūle adomūlāḥ
Instrumentaladomūlayā adomūlābhyām adomūlābhiḥ
Dativeadomūlāyai adomūlābhyām adomūlābhyaḥ
Ablativeadomūlāyāḥ adomūlābhyām adomūlābhyaḥ
Genitiveadomūlāyāḥ adomūlayoḥ adomūlānām
Locativeadomūlāyām adomūlayoḥ adomūlāsu

Adverb -adomūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria