Declension table of ?adoṣā

Deva

FeminineSingularDualPlural
Nominativeadoṣā adoṣe adoṣāḥ
Vocativeadoṣe adoṣe adoṣāḥ
Accusativeadoṣām adoṣe adoṣāḥ
Instrumentaladoṣayā adoṣābhyām adoṣābhiḥ
Dativeadoṣāyai adoṣābhyām adoṣābhyaḥ
Ablativeadoṣāyāḥ adoṣābhyām adoṣābhyaḥ
Genitiveadoṣāyāḥ adoṣayoḥ adoṣāṇām
Locativeadoṣāyām adoṣayoḥ adoṣāsu

Adverb -adoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria