Declension table of ?admasadvan

Deva

MasculineSingularDualPlural
Nominativeadmasadvā admasadvānau admasadvānaḥ
Vocativeadmasadvan admasadvānau admasadvānaḥ
Accusativeadmasadvānam admasadvānau admasadvanaḥ
Instrumentaladmasadvanā admasadvabhyām admasadvabhiḥ
Dativeadmasadvane admasadvabhyām admasadvabhyaḥ
Ablativeadmasadvanaḥ admasadvabhyām admasadvabhyaḥ
Genitiveadmasadvanaḥ admasadvanoḥ admasadvanām
Locativeadmasadvani admasadvanoḥ admasadvasu

Compound admasadva -

Adverb -admasadvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria