Declension table of ?adīrghasūtrā

Deva

FeminineSingularDualPlural
Nominativeadīrghasūtrā adīrghasūtre adīrghasūtrāḥ
Vocativeadīrghasūtre adīrghasūtre adīrghasūtrāḥ
Accusativeadīrghasūtrām adīrghasūtre adīrghasūtrāḥ
Instrumentaladīrghasūtrayā adīrghasūtrābhyām adīrghasūtrābhiḥ
Dativeadīrghasūtrāyai adīrghasūtrābhyām adīrghasūtrābhyaḥ
Ablativeadīrghasūtrāyāḥ adīrghasūtrābhyām adīrghasūtrābhyaḥ
Genitiveadīrghasūtrāyāḥ adīrghasūtrayoḥ adīrghasūtrāṇām
Locativeadīrghasūtrāyām adīrghasūtrayoḥ adīrghasūtrāsu

Adverb -adīrghasūtram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria