Declension table of ?adīrghadarśin

Deva

NeuterSingularDualPlural
Nominativeadīrghadarśi adīrghadarśinī adīrghadarśīni
Vocativeadīrghadarśin adīrghadarśi adīrghadarśinī adīrghadarśīni
Accusativeadīrghadarśi adīrghadarśinī adīrghadarśīni
Instrumentaladīrghadarśinā adīrghadarśibhyām adīrghadarśibhiḥ
Dativeadīrghadarśine adīrghadarśibhyām adīrghadarśibhyaḥ
Ablativeadīrghadarśinaḥ adīrghadarśibhyām adīrghadarśibhyaḥ
Genitiveadīrghadarśinaḥ adīrghadarśinoḥ adīrghadarśinām
Locativeadīrghadarśini adīrghadarśinoḥ adīrghadarśiṣu

Compound adīrghadarśi -

Adverb -adīrghadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria