Declension table of ?adīrghadarśin

Deva

MasculineSingularDualPlural
Nominativeadīrghadarśī adīrghadarśinau adīrghadarśinaḥ
Vocativeadīrghadarśin adīrghadarśinau adīrghadarśinaḥ
Accusativeadīrghadarśinam adīrghadarśinau adīrghadarśinaḥ
Instrumentaladīrghadarśinā adīrghadarśibhyām adīrghadarśibhiḥ
Dativeadīrghadarśine adīrghadarśibhyām adīrghadarśibhyaḥ
Ablativeadīrghadarśinaḥ adīrghadarśibhyām adīrghadarśibhyaḥ
Genitiveadīrghadarśinaḥ adīrghadarśinoḥ adīrghadarśinām
Locativeadīrghadarśini adīrghadarśinoḥ adīrghadarśiṣu

Compound adīrghadarśi -

Adverb -adīrghadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria