Declension table of ?adīrgha

Deva

NeuterSingularDualPlural
Nominativeadīrgham adīrghe adīrghāṇi
Vocativeadīrgha adīrghe adīrghāṇi
Accusativeadīrgham adīrghe adīrghāṇi
Instrumentaladīrgheṇa adīrghābhyām adīrghaiḥ
Dativeadīrghāya adīrghābhyām adīrghebhyaḥ
Ablativeadīrghāt adīrghābhyām adīrghebhyaḥ
Genitiveadīrghasya adīrghayoḥ adīrghāṇām
Locativeadīrghe adīrghayoḥ adīrgheṣu

Compound adīrgha -

Adverb -adīrgham -adīrghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria