Declension table of ?adīpita

Deva

NeuterSingularDualPlural
Nominativeadīpitam adīpite adīpitāni
Vocativeadīpita adīpite adīpitāni
Accusativeadīpitam adīpite adīpitāni
Instrumentaladīpitena adīpitābhyām adīpitaiḥ
Dativeadīpitāya adīpitābhyām adīpitebhyaḥ
Ablativeadīpitāt adīpitābhyām adīpitebhyaḥ
Genitiveadīpitasya adīpitayoḥ adīpitānām
Locativeadīpite adīpitayoḥ adīpiteṣu

Compound adīpita -

Adverb -adīpitam -adīpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria