Declension table of ?adīnasattva

Deva

NeuterSingularDualPlural
Nominativeadīnasattvam adīnasattve adīnasattvāni
Vocativeadīnasattva adīnasattve adīnasattvāni
Accusativeadīnasattvam adīnasattve adīnasattvāni
Instrumentaladīnasattvena adīnasattvābhyām adīnasattvaiḥ
Dativeadīnasattvāya adīnasattvābhyām adīnasattvebhyaḥ
Ablativeadīnasattvāt adīnasattvābhyām adīnasattvebhyaḥ
Genitiveadīnasattvasya adīnasattvayoḥ adīnasattvānām
Locativeadīnasattve adīnasattvayoḥ adīnasattveṣu

Compound adīnasattva -

Adverb -adīnasattvam -adīnasattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria