Declension table of ?adhyūdhnī

Deva

FeminineSingularDualPlural
Nominativeadhyūdhnī adhyūdhnyau adhyūdhnyaḥ
Vocativeadhyūdhni adhyūdhnyau adhyūdhnyaḥ
Accusativeadhyūdhnīm adhyūdhnyau adhyūdhnīḥ
Instrumentaladhyūdhnyā adhyūdhnībhyām adhyūdhnībhiḥ
Dativeadhyūdhnyai adhyūdhnībhyām adhyūdhnībhyaḥ
Ablativeadhyūdhnyāḥ adhyūdhnībhyām adhyūdhnībhyaḥ
Genitiveadhyūdhnyāḥ adhyūdhnyoḥ adhyūdhnīnām
Locativeadhyūdhnyām adhyūdhnyoḥ adhyūdhnīṣu

Compound adhyūdhni - adhyūdhnī -

Adverb -adhyūdhni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria