Declension table of ?adhyūḍhaja

Deva

MasculineSingularDualPlural
Nominativeadhyūḍhajaḥ adhyūḍhajau adhyūḍhajāḥ
Vocativeadhyūḍhaja adhyūḍhajau adhyūḍhajāḥ
Accusativeadhyūḍhajam adhyūḍhajau adhyūḍhajān
Instrumentaladhyūḍhajena adhyūḍhajābhyām adhyūḍhajaiḥ adhyūḍhajebhiḥ
Dativeadhyūḍhajāya adhyūḍhajābhyām adhyūḍhajebhyaḥ
Ablativeadhyūḍhajāt adhyūḍhajābhyām adhyūḍhajebhyaḥ
Genitiveadhyūḍhajasya adhyūḍhajayoḥ adhyūḍhajānām
Locativeadhyūḍhaje adhyūḍhajayoḥ adhyūḍhajeṣu

Compound adhyūḍhaja -

Adverb -adhyūḍhajam -adhyūḍhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria