Declension table of ?adhyūḍhā

Deva

FeminineSingularDualPlural
Nominativeadhyūḍhā adhyūḍhe adhyūḍhāḥ
Vocativeadhyūḍhe adhyūḍhe adhyūḍhāḥ
Accusativeadhyūḍhām adhyūḍhe adhyūḍhāḥ
Instrumentaladhyūḍhayā adhyūḍhābhyām adhyūḍhābhiḥ
Dativeadhyūḍhāyai adhyūḍhābhyām adhyūḍhābhyaḥ
Ablativeadhyūḍhāyāḥ adhyūḍhābhyām adhyūḍhābhyaḥ
Genitiveadhyūḍhāyāḥ adhyūḍhayoḥ adhyūḍhānām
Locativeadhyūḍhāyām adhyūḍhayoḥ adhyūḍhāsu

Adverb -adhyūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria