Declension table of ?adhyūḍha

Deva

MasculineSingularDualPlural
Nominativeadhyūḍhaḥ adhyūḍhau adhyūḍhāḥ
Vocativeadhyūḍha adhyūḍhau adhyūḍhāḥ
Accusativeadhyūḍham adhyūḍhau adhyūḍhān
Instrumentaladhyūḍhena adhyūḍhābhyām adhyūḍhaiḥ adhyūḍhebhiḥ
Dativeadhyūḍhāya adhyūḍhābhyām adhyūḍhebhyaḥ
Ablativeadhyūḍhāt adhyūḍhābhyām adhyūḍhebhyaḥ
Genitiveadhyūḍhasya adhyūḍhayoḥ adhyūḍhānām
Locativeadhyūḍhe adhyūḍhayoḥ adhyūḍheṣu

Compound adhyūḍha -

Adverb -adhyūḍham -adhyūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria