Declension table of ?adhyupekṣā

Deva

FeminineSingularDualPlural
Nominativeadhyupekṣā adhyupekṣe adhyupekṣāḥ
Vocativeadhyupekṣe adhyupekṣe adhyupekṣāḥ
Accusativeadhyupekṣām adhyupekṣe adhyupekṣāḥ
Instrumentaladhyupekṣayā adhyupekṣābhyām adhyupekṣābhiḥ
Dativeadhyupekṣāyai adhyupekṣābhyām adhyupekṣābhyaḥ
Ablativeadhyupekṣāyāḥ adhyupekṣābhyām adhyupekṣābhyaḥ
Genitiveadhyupekṣāyāḥ adhyupekṣayoḥ adhyupekṣāṇām
Locativeadhyupekṣāyām adhyupekṣayoḥ adhyupekṣāsu

Adverb -adhyupekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria