Declension table of ?adhyuṣṭavalaya

Deva

MasculineSingularDualPlural
Nominativeadhyuṣṭavalayaḥ adhyuṣṭavalayau adhyuṣṭavalayāḥ
Vocativeadhyuṣṭavalaya adhyuṣṭavalayau adhyuṣṭavalayāḥ
Accusativeadhyuṣṭavalayam adhyuṣṭavalayau adhyuṣṭavalayān
Instrumentaladhyuṣṭavalayena adhyuṣṭavalayābhyām adhyuṣṭavalayaiḥ adhyuṣṭavalayebhiḥ
Dativeadhyuṣṭavalayāya adhyuṣṭavalayābhyām adhyuṣṭavalayebhyaḥ
Ablativeadhyuṣṭavalayāt adhyuṣṭavalayābhyām adhyuṣṭavalayebhyaḥ
Genitiveadhyuṣṭavalayasya adhyuṣṭavalayayoḥ adhyuṣṭavalayānām
Locativeadhyuṣṭavalaye adhyuṣṭavalayayoḥ adhyuṣṭavalayeṣu

Compound adhyuṣṭavalaya -

Adverb -adhyuṣṭavalayam -adhyuṣṭavalayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria