Declension table of ?adhyuṣṭā

Deva

FeminineSingularDualPlural
Nominativeadhyuṣṭā adhyuṣṭe adhyuṣṭāḥ
Vocativeadhyuṣṭe adhyuṣṭe adhyuṣṭāḥ
Accusativeadhyuṣṭām adhyuṣṭe adhyuṣṭāḥ
Instrumentaladhyuṣṭayā adhyuṣṭābhyām adhyuṣṭābhiḥ
Dativeadhyuṣṭāyai adhyuṣṭābhyām adhyuṣṭābhyaḥ
Ablativeadhyuṣṭāyāḥ adhyuṣṭābhyām adhyuṣṭābhyaḥ
Genitiveadhyuṣṭāyāḥ adhyuṣṭayoḥ adhyuṣṭānām
Locativeadhyuṣṭāyām adhyuṣṭayoḥ adhyuṣṭāsu

Adverb -adhyuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria