Declension table of ?adhyetavya

Deva

NeuterSingularDualPlural
Nominativeadhyetavyam adhyetavye adhyetavyāni
Vocativeadhyetavya adhyetavye adhyetavyāni
Accusativeadhyetavyam adhyetavye adhyetavyāni
Instrumentaladhyetavyena adhyetavyābhyām adhyetavyaiḥ
Dativeadhyetavyāya adhyetavyābhyām adhyetavyebhyaḥ
Ablativeadhyetavyāt adhyetavyābhyām adhyetavyebhyaḥ
Genitiveadhyetavyasya adhyetavyayoḥ adhyetavyānām
Locativeadhyetavye adhyetavyayoḥ adhyetavyeṣu

Compound adhyetavya -

Adverb -adhyetavyam -adhyetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria