Declension table of ?adhyetavya

Deva

MasculineSingularDualPlural
Nominativeadhyetavyaḥ adhyetavyau adhyetavyāḥ
Vocativeadhyetavya adhyetavyau adhyetavyāḥ
Accusativeadhyetavyam adhyetavyau adhyetavyān
Instrumentaladhyetavyena adhyetavyābhyām adhyetavyaiḥ adhyetavyebhiḥ
Dativeadhyetavyāya adhyetavyābhyām adhyetavyebhyaḥ
Ablativeadhyetavyāt adhyetavyābhyām adhyetavyebhyaḥ
Genitiveadhyetavyasya adhyetavyayoḥ adhyetavyānām
Locativeadhyetavye adhyetavyayoḥ adhyetavyeṣu

Compound adhyetavya -

Adverb -adhyetavyam -adhyetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria