Declension table of ?adhyeṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeadhyeṣyamāṇā adhyeṣyamāṇe adhyeṣyamāṇāḥ
Vocativeadhyeṣyamāṇe adhyeṣyamāṇe adhyeṣyamāṇāḥ
Accusativeadhyeṣyamāṇām adhyeṣyamāṇe adhyeṣyamāṇāḥ
Instrumentaladhyeṣyamāṇayā adhyeṣyamāṇābhyām adhyeṣyamāṇābhiḥ
Dativeadhyeṣyamāṇāyai adhyeṣyamāṇābhyām adhyeṣyamāṇābhyaḥ
Ablativeadhyeṣyamāṇāyāḥ adhyeṣyamāṇābhyām adhyeṣyamāṇābhyaḥ
Genitiveadhyeṣyamāṇāyāḥ adhyeṣyamāṇayoḥ adhyeṣyamāṇānām
Locativeadhyeṣyamāṇāyām adhyeṣyamāṇayoḥ adhyeṣyamāṇāsu

Adverb -adhyeṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria