Declension table of ?adhyeṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeadhyeṣyamāṇam adhyeṣyamāṇe adhyeṣyamāṇāni
Vocativeadhyeṣyamāṇa adhyeṣyamāṇe adhyeṣyamāṇāni
Accusativeadhyeṣyamāṇam adhyeṣyamāṇe adhyeṣyamāṇāni
Instrumentaladhyeṣyamāṇena adhyeṣyamāṇābhyām adhyeṣyamāṇaiḥ
Dativeadhyeṣyamāṇāya adhyeṣyamāṇābhyām adhyeṣyamāṇebhyaḥ
Ablativeadhyeṣyamāṇāt adhyeṣyamāṇābhyām adhyeṣyamāṇebhyaḥ
Genitiveadhyeṣyamāṇasya adhyeṣyamāṇayoḥ adhyeṣyamāṇānām
Locativeadhyeṣyamāṇe adhyeṣyamāṇayoḥ adhyeṣyamāṇeṣu

Compound adhyeṣyamāṇa -

Adverb -adhyeṣyamāṇam -adhyeṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria