Declension table of ?adhyeṣaṇā

Deva

FeminineSingularDualPlural
Nominativeadhyeṣaṇā adhyeṣaṇe adhyeṣaṇāḥ
Vocativeadhyeṣaṇe adhyeṣaṇe adhyeṣaṇāḥ
Accusativeadhyeṣaṇām adhyeṣaṇe adhyeṣaṇāḥ
Instrumentaladhyeṣaṇayā adhyeṣaṇābhyām adhyeṣaṇābhiḥ
Dativeadhyeṣaṇāyai adhyeṣaṇābhyām adhyeṣaṇābhyaḥ
Ablativeadhyeṣaṇāyāḥ adhyeṣaṇābhyām adhyeṣaṇābhyaḥ
Genitiveadhyeṣaṇāyāḥ adhyeṣaṇayoḥ adhyeṣaṇānām
Locativeadhyeṣaṇāyām adhyeṣaṇayoḥ adhyeṣaṇāsu

Adverb -adhyeṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria