Declension table of ?adhyayanīya

Deva

NeuterSingularDualPlural
Nominativeadhyayanīyam adhyayanīye adhyayanīyāni
Vocativeadhyayanīya adhyayanīye adhyayanīyāni
Accusativeadhyayanīyam adhyayanīye adhyayanīyāni
Instrumentaladhyayanīyena adhyayanīyābhyām adhyayanīyaiḥ
Dativeadhyayanīyāya adhyayanīyābhyām adhyayanīyebhyaḥ
Ablativeadhyayanīyāt adhyayanīyābhyām adhyayanīyebhyaḥ
Genitiveadhyayanīyasya adhyayanīyayoḥ adhyayanīyānām
Locativeadhyayanīye adhyayanīyayoḥ adhyayanīyeṣu

Compound adhyayanīya -

Adverb -adhyayanīyam -adhyayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria