Declension table of ?adhyavasiti

Deva

FeminineSingularDualPlural
Nominativeadhyavasitiḥ adhyavasitī adhyavasitayaḥ
Vocativeadhyavasite adhyavasitī adhyavasitayaḥ
Accusativeadhyavasitim adhyavasitī adhyavasitīḥ
Instrumentaladhyavasityā adhyavasitibhyām adhyavasitibhiḥ
Dativeadhyavasityai adhyavasitaye adhyavasitibhyām adhyavasitibhyaḥ
Ablativeadhyavasityāḥ adhyavasiteḥ adhyavasitibhyām adhyavasitibhyaḥ
Genitiveadhyavasityāḥ adhyavasiteḥ adhyavasityoḥ adhyavasitīnām
Locativeadhyavasityām adhyavasitau adhyavasityoḥ adhyavasitiṣu

Compound adhyavasiti -

Adverb -adhyavasiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria