Declension table of ?adhyavaseyā

Deva

FeminineSingularDualPlural
Nominativeadhyavaseyā adhyavaseye adhyavaseyāḥ
Vocativeadhyavaseye adhyavaseye adhyavaseyāḥ
Accusativeadhyavaseyām adhyavaseye adhyavaseyāḥ
Instrumentaladhyavaseyayā adhyavaseyābhyām adhyavaseyābhiḥ
Dativeadhyavaseyāyai adhyavaseyābhyām adhyavaseyābhyaḥ
Ablativeadhyavaseyāyāḥ adhyavaseyābhyām adhyavaseyābhyaḥ
Genitiveadhyavaseyāyāḥ adhyavaseyayoḥ adhyavaseyānām
Locativeadhyavaseyāyām adhyavaseyayoḥ adhyavaseyāsu

Adverb -adhyavaseyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria