Declension table of ?adhyavaseya

Deva

NeuterSingularDualPlural
Nominativeadhyavaseyam adhyavaseye adhyavaseyāni
Vocativeadhyavaseya adhyavaseye adhyavaseyāni
Accusativeadhyavaseyam adhyavaseye adhyavaseyāni
Instrumentaladhyavaseyena adhyavaseyābhyām adhyavaseyaiḥ
Dativeadhyavaseyāya adhyavaseyābhyām adhyavaseyebhyaḥ
Ablativeadhyavaseyāt adhyavaseyābhyām adhyavaseyebhyaḥ
Genitiveadhyavaseyasya adhyavaseyayoḥ adhyavaseyānām
Locativeadhyavaseye adhyavaseyayoḥ adhyavaseyeṣu

Compound adhyavaseya -

Adverb -adhyavaseyam -adhyavaseyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria