Declension table of ?adhyavasāyitā

Deva

FeminineSingularDualPlural
Nominativeadhyavasāyitā adhyavasāyite adhyavasāyitāḥ
Vocativeadhyavasāyite adhyavasāyite adhyavasāyitāḥ
Accusativeadhyavasāyitām adhyavasāyite adhyavasāyitāḥ
Instrumentaladhyavasāyitayā adhyavasāyitābhyām adhyavasāyitābhiḥ
Dativeadhyavasāyitāyai adhyavasāyitābhyām adhyavasāyitābhyaḥ
Ablativeadhyavasāyitāyāḥ adhyavasāyitābhyām adhyavasāyitābhyaḥ
Genitiveadhyavasāyitāyāḥ adhyavasāyitayoḥ adhyavasāyitānām
Locativeadhyavasāyitāyām adhyavasāyitayoḥ adhyavasāyitāsu

Adverb -adhyavasāyitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria