Declension table of ?adhyavasāyayukta

Deva

NeuterSingularDualPlural
Nominativeadhyavasāyayuktam adhyavasāyayukte adhyavasāyayuktāni
Vocativeadhyavasāyayukta adhyavasāyayukte adhyavasāyayuktāni
Accusativeadhyavasāyayuktam adhyavasāyayukte adhyavasāyayuktāni
Instrumentaladhyavasāyayuktena adhyavasāyayuktābhyām adhyavasāyayuktaiḥ
Dativeadhyavasāyayuktāya adhyavasāyayuktābhyām adhyavasāyayuktebhyaḥ
Ablativeadhyavasāyayuktāt adhyavasāyayuktābhyām adhyavasāyayuktebhyaḥ
Genitiveadhyavasāyayuktasya adhyavasāyayuktayoḥ adhyavasāyayuktānām
Locativeadhyavasāyayukte adhyavasāyayuktayoḥ adhyavasāyayukteṣu

Compound adhyavasāyayukta -

Adverb -adhyavasāyayuktam -adhyavasāyayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria