Declension table of ?adhyastha

Deva

NeuterSingularDualPlural
Nominativeadhyastham adhyasthe adhyasthāni
Vocativeadhyastha adhyasthe adhyasthāni
Accusativeadhyastham adhyasthe adhyasthāni
Instrumentaladhyasthena adhyasthābhyām adhyasthaiḥ
Dativeadhyasthāya adhyasthābhyām adhyasthebhyaḥ
Ablativeadhyasthāt adhyasthābhyām adhyasthebhyaḥ
Genitiveadhyasthasya adhyasthayoḥ adhyasthānām
Locativeadhyasthe adhyasthayoḥ adhyastheṣu

Compound adhyastha -

Adverb -adhyastham -adhyasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria